B 139-8 Merutantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 139/8
Title: Merutantra
Dimensions: 29.5 x 12 cm x 171 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/216
Remarks:
Reel No. B 139-8 Inventory No. 38322
Title Merutantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 29.5 x 12.0 cm
Folios 171
Lines per Folio 10
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 2/216
Manuscript Features
The NGMPP catalogue card refers to BSP 4.2, pp. 99 for this entry. But, the given information in the BSP is not correct although the given entry bears the same accession number.
Two exposures of fols. 26v–27r, 51v–52r and 59v–60r.
Excerpts
Beginning
oṁ namaḥ śrīgaṇeśāya || ||
yayāsat sad ivābhāti na ca bhāti ⟨na ca bhāti⟩ kadāpi sa[ḥ] ||
yasmin jñāne na sābhāti tasmai tasmai namo namaḥ || 1 ||
jalaṃdhareṇa vije surāsuranare [ʼ]khile ||<ref name="ftn1">Pāda a is unmetrical.</ref>
sūkṣmarūpeṇa te sarvva(!) maheśaśarayāṃ(!)gatāḥ ||
duvyāny aṣṭasahastrāṇi samādhiṣṭhaṃ vilokya taṃ ||
prārthitāṃ cārccitā<ref name="ftn2">For prārthitaṃ cārcitaṃ</ref> tais tu vāmadakṣiṇamārggibhiḥ || (fol. 1v1–3)
End
devavat sevayed etat rahasyaṃ saṃprakāśitaṃ |
mantrapradaḥ sadā duḥkhī mantragrāhī ca nirdhanaḥ |
bhaviṣyati kalau prāyo ʼvivekād gurūśiṣyayoḥ |
jñātvā śāstraṃ guruṃ kuryyāt tadā sukham avāpnuyāt ||
iti dīkṣāvidhiḥ proktaḥ kulācārasamanvitaḥ ||
arthavādaṃ vinā devi kim anyac chrotum icchasi || || (fol. 171v12–13)
Colophon
iti śrīmahāmāyāmahākālānumate merutantre śivapraṇīte puraścaryākaulikācāraprakāśo daśamaḥ || 10 || || 946 || 2146 || 4256 || || || || (fol. 171v13)
Microfilm Details
Reel No. B 139/8
Date of Filming 25-10-1971
Exposures 176
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 23-07-2008
Bibliography
<references/>