B 139-8 Merutantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 139/8
Title: Merutantra
Dimensions: 29.5 x 12 cm x 171 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/216
Remarks:


Reel No. B 139-8 Inventory No. 38322

Title Merutantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.5 x 12.0 cm

Folios 171

Lines per Folio 10

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/216

Manuscript Features

The NGMPP catalogue card refers to BSP 4.2, pp. 99 for this entry. But, the given information in the BSP is not correct although the given entry bears the same accession number.

Two exposures of fols. 26v–27r, 51v–52r and 59v–60r.

Excerpts

Beginning

oṁ namaḥ śrīgaṇeśāya ||      ||

yayāsat sad ivābhāti na ca bhāti ⟨na ca bhāti⟩ kadāpi sa[ḥ] ||

yasmin jñāne na sābhāti tasmai tasmai namo namaḥ || 1 ||

jalaṃdhareṇa vije surāsuranare [ʼ]khile ||<ref name="ftn1">Pāda a is unmetrical.</ref>

sūkṣmarūpeṇa te sarvva(!) maheśaśarayāṃ(!)gatāḥ ||

duvyāny aṣṭasahastrāṇi samādhiṣṭhaṃ vilokya taṃ ||

prārthitāṃ cārccitā<ref name="ftn2">For prārthitaṃ cārcitaṃ</ref> tais tu vāmadakṣiṇamārggibhiḥ || (fol. 1v1–3)

End

devavat sevayed etat rahasyaṃ saṃprakāśitaṃ |

mantrapradaḥ sadā duḥkhī mantragrāhī ca nirdhanaḥ |

bhaviṣyati kalau prāyo ʼvivekād gurūśiṣyayoḥ |

jñātvā śāstraṃ guruṃ kuryyāt tadā sukham avāpnuyāt ||

iti dīkṣāvidhiḥ proktaḥ kulācārasamanvitaḥ ||

arthavādaṃ vinā devi kim anyac chrotum icchasi ||    || (fol. 171v12–13)

Colophon

iti śrīmahāmāyāmahākālānumate merutantre śivapraṇīte puraścaryākaulikācāraprakāśo daśamaḥ || 10 || || 946 || 2146 || 4256 || || || || (fol. 171v13)

Microfilm Details

Reel No. B 139/8

Date of Filming 25-10-1971

Exposures 176

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-07-2008

Bibliography


<references/>